Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 262
________________ काव्यमाला। भावान्तरस्य तव चण्डि गतोऽपि रोषो नोगाढवासनतया प्रसरं ददाति // . अत्र कोपस्य प्रशमः / एवमन्यत्राप्युदाहार्यम् / भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः। यमलंकारः, अन्यथा त्वन्येऽलंकारा इति / एवमिति / यथैतदुदाहृतमित्यर्थः / अन्यत्रेति / ध्वनिवादिमते एषामङ्गत्व इत्यर्थः / तत्र प्रेयोऽलंकारः 'कचकुच-' इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः / देवताविषयरत्यात्मभावोपनिबन्धे पुनर्यथा-'कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः / नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् // ' अत्र भवद्विषयाया रतेमरणविषया रतिरामिति प्रेयोऽलंकारः। ऊर्जखी यथा-'वन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितक्षुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्दृशां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे // ' अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावजम् / व्यभिचारिभावापेक्षया पुनरयं यथा-'द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप / मुहुर्मुहुस्यश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः // ' अत्र शबराणां परदारविषयमौत्सुक्यमनौचित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम् / समाहितं यथा-'अविरलकरवालकम्पनैर्भुकुटीतर्जनगर्जनैर्मुहुः / ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् // ' अत्र राजविषयाया रतेरभूतस्य शत्रुविषयस्य मदस्य प्रशमः। देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः / आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः // ' अत्र राजविषयाया रतेरङ्गभूतस्य भूविषयस्य रत्याख्यभावस्य प्रशाम्यत्वम् / अत एव च समाहितं यदन्यैने लक्षितं तदत्यन्तमेवायुक्तम् / तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्तत्वात् / व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभृतीनामलकारत्वं निरस्तम् / यदुक्तम्-'तस्माद्यभिचारापेक्षया प्रेय ऊर्जखिसमाहितभावोदयसंधिशबलत्वानि

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292