Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 221
________________ अलंकारसर्वस्वम् / 197 पभक्षणमात्सिद्धम् / एष न्यायो दण्डापूपिकाशब्देनोच्यते / ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ सामर्थ्यात्समानन्यायत्वलक्षणाद् यदर्थान्तरमापतति सार्थापत्तिः / न चेदमनुमानम् / समन्यायस्य संबन्धरूपत्वाभावात् / असंबन्धे चानुमानानुत्थानात् / अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेनेहाभिधानम् / इयं च द्विधा / प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः / अप्राकरणिकात्याकरणिकस्यार्थापतनं द्वितीयः प्रकारः। आद्यो यथा'पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः / कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः // ' अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति। द्वितीयो यथा 'धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् / रिपुसंज्ञके पु गणना क इव वराकेषु काकेषु // ' भावाच कन्न भवति / अन्यथा हि गोरिव गवय इत्यत्रापि कनः प्रसङ्गः / तदि. त्थमाद्य एव पक्षो ज्यायान् / नन्वत्र किमर्थसिद्ध्या तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशङ्कयाह-अत्रेत्यादि / एतदेव प्रकृते योजयति-ततश्चेत्यादिना / सामान्यन्यायत्वलक्षणादिति / येनैव न्यायेनैकस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः / नन्वर्थादर्थान्तरप्रतीतेः किमयमनुमानमेव न भवतीत्याशङ्कयाह-न चेदमित्यादि / संबन्धरूपत्वाभावादिति / दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव। दण्डभक्षणेऽपि पृथक्प्रवेशावस्थानादिना केनापि निमित्तेनापूपानामभक्षणस्यापि भावात् / अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्याः पृथग्भावः / इहेति। वाक्यन्यायमूलालंकारप्रस्तावे / द्विविधेयनेनापततोऽर्थान्तरस्य साम्यादिना बहुप्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम् / आपाततः पुनरर्थान्तरस्योपादाना

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292