Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 231
________________ अलंकारसर्वस्वम् / 207 यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियुज्यते, तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमित्यर्थः / प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् / यथा'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः / कान्तवक्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते // अत्र राहोः सकाशाद्भगवान्बलवान्विपक्षः / तदीयः पुनर्वसाहश्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः / उपमानस्साक्षेप उपमेयताकल्पनं या प्रतीपम् / उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आलोचनं क्रियते, तदेकं प्रतीपम् / उपमानप्रतिकूलत्वादुपमेयस्य प्रतीपमिति व्यपदेशः / यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरणार्थमुपभेयत्वं कल्प्यते, तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम् / क्रमेण यथा त्यादि / किं चात्र प्रयोजनमिलाशयाह-प्रतिपक्षेत्यादि / बलवत्त्वाख्यापनमिति / अप्रतीकार्यत्वात् / अत्रेत्यादि / वक्रसादृश्यमुखेन तदीय इति संवन्धः / तत्तिरस्कारादिति / न पुनस्तत्स्वीकारात् / बाधत इत्युक्तेस्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात् / अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव बाधनादित्युक्तम् / प्रकर्षोऽप्रतीकार्यत्वम् / एतेन चास्य प्रयोजनं दर्शितम्। अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तुनिन्दाद्वारेण बलवतः प्रतिपक्षस्य प्रतीकार्यत्वात्स्तुतिप्रतिपादने तात्पर्यम् / उपमानस्येत्यादि / कैमर्थक्येनेत्यादि / तद्वयापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः / उपमानान्तरेति / उपमानानां मध्ये / अनादरणार्थमिति / उपमानत्वेन नैतद्योग्यमिति यावत् / पूर्वोक्तगत्येति / उपमेयस्योपमानप्रतिकूलवर्तित्वात् / अनेनोभयत्रापि नैतत्सं 1. 'तिरस्कारकर्तुः' ख.

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292