Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 291
________________ 242 एवं रसान्तरसङ्करोऽपि यथासम्भवमृह्यः । ननु रसमङ्कराङ्गीकारे प्रधानयोरुभयोरपि रसयोर्वाक्यार्थत्वे नार्थ भेदाद्वाक्य भेदस्स्यादिति चेन्मैवम् । अन्यरसस्य तदङ्गत्वेन अनुप्रवेशादुभयोः प्राधान्याभावात् । तदुक्तम् भावप्रकाशे— अलङ्कार राघवे 'रसाः कार्यवशात् सर्वे मिलन्त्येव परस्परम् । प्रथमं यो रसः ख्यातस्तत्प्रधानो भविष्यति ॥ इति । एकस्य रसस्य प्रधानत्वे नन्वङ्गभूतो रसः चमत्कारं प्राप्नोति न वा ? : 'नान्त्यः । रसत्वव्याघातात् । नेतरः । रसत्वेन अङ्गत्वासम्भवात् । तस्मादयुक्तं रसअङ्गभूतरसस्य चमत्कारसम्भवेऽपि रसान्तरोपस्कारक सकर इति चेत् न । त्वेन अङ्गत्वाङ्गीकारात् । तदुक्तम् गुणः कृतात्मसंस्कारः प्रधानमनुरज्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तत ॥ 1 भावप्रकाशने षष्ठोऽधिकारः इति । अत एव विरोधिनोरपि रसयोः कविप्रोढोक्तिबलेन एकत्र समावेशो न विरुद्धः । अत्र शृङ्गारः सौ वीरभयानको रौद्राद्भुतौ हास्यकरुणौ 3 2 नाद्य म 3 (i) शृङ्गारबी मस्सरसौ तथा वीरभयानको । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥ (शृङ्गारतिलके)

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354