Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 339
________________ 290 २०) उक्तिपरिपाकः - प्रौढिः ॥ यथा आपूर्णशारदसुधाकर बन्धुरीश पाणिन्भ्रमः प्रियसखो भुजगेश्वरस्य । जम्भारिकुञ्जरसहोदरतामुपेतः श्रीरामकीर्तिमहिमा तब लालसीति ॥ ३१७ ॥. यथा २१) विदग्धफणिति' रुक्तिः ॥ युक्तमेव रघुनाथ पण्डितैस्सर्वरूप इति गीयसेऽखिलः । शङ्करोऽपि चतुराननो हरिः अलक्कारराघवे 'यः कलानिधिरपीह भास्करः ॥ ३१८ ॥ २२) यथाक्रमनिर्वाहो 'रीतिः ॥ बथ: 'लोकास्त्रय[स्ते] रघुरामसृष्टिः त्रयोsपि वेदाचरितं त्वदीयम् । 1 विदग्धभणितियाँ स्वादुवि तां कवयो विदुः ॥ (प्र.रु. गु. प्र. ) 2 यत्कलानिधिः' इति मातृकास्थपाठः यः कलानिधिरिति शोषितः । * यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते - प्र. रु. गु. प्र.) 4 म' प्रतौ लोकास्यो रघुरामसृष्टिः इति दृश्यते, मध्ये वर्णमेकं लुप्तम्।

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354