Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 338
________________ ५५ गुणप्रकरणम १८)'भावतो वाक्यवृत्ति विकम् । यथा सन्त्येव निर्मलास्तात वत्स राम गुणास्त्वयि । सपत्नीं 'कुरु वैदेह्याः साकेतनगरश्रियम् ॥३१५ ॥ अत्र दशरथस्य प्रेमरूपभावशात् वत्स तातेत्युक्तिः । १९) यावदर्थपदत्वं सम्तित्वम् ।। यथा राम ते दर्शनालमा गन्धलेशा इवाङ्गके । कुलाचला 'विलोक्यन्ते कथं वा तवोभतिः ॥३१६ ॥ 1 भावतो वाक्यवृत्तिस्सात्विकम-म ' कुरु सीतायाः-त 3 यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ॥ (प्र. रु.गु.प्र.) यावदिति यावन्तोऽर्थाः यावदर्थमिति तद्धितान्तेन विमहः । तदुक्तं हरदत्तेन'यावदित्यव्ययं चास्ति तद्धितान्तश्च विद्यते। मतो नित्यसमासेऽपि बद्धितान्तेन विग्रहः ॥ इति 'यावदवधारणे' इत्यव्ययीभावः। यावदर्थ पदानि यस्य तस्य भावस्तत्वम् । अभिधेयापेक्षया यत्रैकमपि पदं न न्यून नाप्यधिकं तत्संमितमित्यर्थः। (प्रतापरुद्रीयरस्नापणव्याख्यानं-गुणप्रकरणम्) * विरोध्यन्ते-त 19 19

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354