Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
288
अलकारराघवे
१५) अन्तस्सअल्परूपत्वं 'सौक्ष्म्यम् ॥ यथा
व्याकुर्वन् हरतेः कर्म रामाकार्षीः पुरागमात् । विना युक्तस्य तस्य त्वं कर्मापि मुनिमानसे ॥ ३१२ ॥
अत्र व्याहरति विहरतेत्यत्र अन्तस्सञ्जरपरूरत्वात सौक्ष्यं भवति । १६) ध्वनिमत्वं गाम्भीर्यम् ॥ यथा
गम्भीर्यगुणदृष्टान्ता लोके राम पयोषयः । ते स्वेदबिन्दव इव इम्पन्ते व विग्रहे ॥३१३ ॥ अत्र स्वेदविन्दव इवेत्युपमा ॥
निरुपमं तव गाम्भीर्यमिति व्यज्यते। १७) विस्तीर्णार्थस्य सङ्ग्रेपेण 'व्यक्तिस्सद्धेयः ।। यथा
भूत्वा रघुकुले राम व्यूढसीतो वनं गतः । अवधी रावणं यत्तत् लीलाकैवल्यमेव ते ॥३१४ ॥ अत्र रामायणार्थ सङ्केपात सङ्केपः।
। अन्तःसंजल्परूपत्वं मन्दानां सौम्यमुच्यते । (प्र. रु. गु. प्र.)
कापि-त ध्वनिमचा तु गाम्भीर्यम् (प्र. रु. गु. प्र.) * संक्षिवार्थाभिधानं यत् संक्षेपः परिकीर्यते । (प्र. रु. गु. प्र.)

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354