SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 288 अलकारराघवे १५) अन्तस्सअल्परूपत्वं 'सौक्ष्म्यम् ॥ यथा व्याकुर्वन् हरतेः कर्म रामाकार्षीः पुरागमात् । विना युक्तस्य तस्य त्वं कर्मापि मुनिमानसे ॥ ३१२ ॥ अत्र व्याहरति विहरतेत्यत्र अन्तस्सञ्जरपरूरत्वात सौक्ष्यं भवति । १६) ध्वनिमत्वं गाम्भीर्यम् ॥ यथा गम्भीर्यगुणदृष्टान्ता लोके राम पयोषयः । ते स्वेदबिन्दव इव इम्पन्ते व विग्रहे ॥३१३ ॥ अत्र स्वेदविन्दव इवेत्युपमा ॥ निरुपमं तव गाम्भीर्यमिति व्यज्यते। १७) विस्तीर्णार्थस्य सङ्ग्रेपेण 'व्यक्तिस्सद्धेयः ।। यथा भूत्वा रघुकुले राम व्यूढसीतो वनं गतः । अवधी रावणं यत्तत् लीलाकैवल्यमेव ते ॥३१४ ॥ अत्र रामायणार्थ सङ्केपात सङ्केपः। । अन्तःसंजल्परूपत्वं मन्दानां सौम्यमुच्यते । (प्र. रु. गु. प्र.) कापि-त ध्वनिमचा तु गाम्भीर्यम् (प्र. रु. गु. प्र.) * संक्षिवार्थाभिधानं यत् संक्षेपः परिकीर्यते । (प्र. रु. गु. प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy