SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ गुणप्रकरणम् 287 आरक्षकस्मरणदक्षिणरक्षणेषु पूर्णक्षमस्त्रिदशशिक्षकपक्षशिष्ट । . . रामोक्षरोक्षरवतिस्फुटपक्षपाती ___ मां रक्षतादिह दयेक्षण दक्षशीलः ॥३०९ ॥ १३) 'अन्यस्य अन्यधर्मारोपणं 'समाधिः । यथागुणैस्त्वदीयै रघुनाथकोच्च स्साम्याभिमानप्रपलापराधात् । मुक्ताफलानीह विनिर्मलानि नानाविध वेधमभिप्रयान्ति ॥३१० ॥ अत्र चेतनधर्मस्य अभिमानस्य मुक्ताफलेष्वारोपात् समाधिः। . १४) उक्तस्यार्थस्य समर्थनप्रपञ्चो 'विस्तरः । यथा जानामि लोकेषु जनं न किश्चित् __ रघूत्तम त्वादृशसत्यसन्धम् । यदैहिकामुष्मिकपुंफलेषु भवन्ति सत्या भवदीयवाचः ॥३११ ॥ 1 अन्यधर्मस्यान्यत्रारोपणम्-यथा' समाधिरन्यधर्माणां यदन्यत्राधिरोहणम् ॥ (प्र. रु. गु. प्र.) " समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः ॥ (प्र. रु. गु. प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy