SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 286 अलङ्कारराघवे १०) सुप्तिव्युत्पत्तिस्सौ'शब्दयम् ॥ यथावर्षयम्बुदनीलिमा वापि ते स्थमापि रारमने : सत्कीर्ते बिसि लालसीति महिमा धामामिलालास्यते। सज्जङ्गन्ति तथाणिमापि विमलं नामापि जेगीयते प्रेमाचारिषु बोभवीति च भवान् रामामिजाज्वल्यते ॥३०७॥ ११) प्रियतराख्यानं प्रेयः॥ यथा अनयननयनस्त्वं निर्गतीनां गतिस्त्वं विगतनयनिधिस्त्वं निर्विभूनां विभुस्त्वम् । हितरहितहितस्त्वं निष्पितॄणां पिता त्वं त्रसदभयभरस्त्वं पाहि मा रामचन्द्र ॥३०८॥ १२) प्रौढबन्धत्व मौर्जित्यम् ॥ यथा 1 सुपा तिङा च व्युत्पत्तिः सौशब्धं परिकीर्त्यते ॥ (प्र.रु.गु.प्र.) 2 सर्ववम्बुद-त । प्रेयः प्रियतराख्यानं चाटुक्त्या यद्विधीयते ॥ (प्र. रु. गु. प्र.) * औजित्यं गाढवन्धत्वम् (प्र. रु. गु. प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy