SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ गुणप्रकरणम 285 रघुनाथ देव महदेव वीक्ष्यते करुणारसस्तवविलोचनोज्वलः । विकचारविन्दमकरन्दमाधुरी धुरमावहनकृपणभृङ्गमङ्गलम् ॥ ३०४ ॥ ८) श्लाघ्यविशेषणयुक्तत्व'मुदात्तत्त्वम् ॥ यथापीताम्बरं दधतमुज्वललम्बहारं व्यालोलकुण्डलयुगं धृतमन्दहासम् । रूपं निसर्गरुचिरं तव रामचन्द्र . . सश्चिन्तये त्रिजगतामपि मोहनीयम् ॥ ३०५ ॥ ९) ओजस्समासभूयस्त्वम् ॥ यथाउन्मत्तवैरिनृपकुञ्जरमस्तकान संशिक्षकाकुशमयाँ कुशलेखिकाईम् । आत्तोद्धतारिविरुदध्वजरूपके तु रेखाङ्कित तव पदाब्जमवैमि राम ॥३०६ ॥ 1 श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता (प्र. रु. गु. प्र.) - दीप्त्यात्मविस्तृतेः हेतुः ओजो वीररसस्थिति। बीभत्सरौद्ररसयोः तस्याधिक्यं क्रमेण च ।। (काव्यप्रकाश:-८उ. ६९ का) . रेखिकाकम्-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy