SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 284 मुक्त्वा लग्नमशेषबन्धमभितो भूभृत् कन्दरमन्दिरान्त गता धर्मान्ताम्बरलम्बमान विलसत रोमाञ्च सचारिणो निष्पन्दधीदीपिकाः । स्वानन्दं रघुरामचन्द्रमनिशं कादम्बिनीडम्बरं 1 ६) विकटाक्षरबन्धत्वमौदार्यम् ॥ यथा - कोदण्डोद्गत चण्डकाण्डदलित श्री द्विपक्ष्माधरः 'द्विचित्रकूर्माकुलः । तच्चण्डोन्नतवीचिखण्डखचितो त्वद्योधोद्भटमुष्टिघातनिपतद्रक्षो मटानोच्चल द्ग्गोलाद्भुतबुद्बुदस्स्फुरति ते 8 ध्यायन्ति योगीश्वराः ॥ ३०२ ॥ ७) अत्युज्वलबन्धत्वं 'कान्तिः ॥ यथा अलङ्कारराघवे श्रीराम शौर्याम्बुधिः ॥ ३०३ ॥ चन्द्रकान्तदळित-त 2 द्विट्छत्रकूमो कुल: :-त अत्युज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ॥ (प्र.रु. गु. प्र)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy