________________
283
गुण प्रकरणम
समुद्रमुद्दामगभीरभाव
समुद्रमाराधय 'रामभद्रम् ॥३०० ॥ ५) 'अपरुषशब्दत्वं सौकुमार्यम् ॥ यथा-. सकलसुजनवृन्दामन्दमन्दारली
जनकदुहितनेत्रामन्दकन्दर्पकल्पम् । मुनियुवतिपवित्रस्पन्दपादारविन्द
निरुपमगुणसान्द्रं रासचन्द्र भजामः ॥३०१॥ ६) आनन्दस्यन्दिता 'माधुर्यम् ॥ यथा
1 रामचन्द्रम्-त 2 अपौरुषशब्दत्वं-म
सुकुमाराक्षरप्राय सौकुमार्य प्रतीयते । सुकुमारत्वं नाम सानुवारकोमलवर्णत्वम् ।
: (प्र. रु. गुणप्रकरणम्) * ii) आनन्दस्यन्दिता तज्ज्ञैः माधुर्यमभिधीयते ।
(एकावली-पञ्चम उन्मेषः-२ का) (ii) आहादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तत् शान्ते चातिशयान्वितम् ॥
(काव्यप्रकाशः-८उ. ६९ का) (iii) या पृथक्पदता वाक्ये तन्माधुर्य प्रकीर्त्यते ।
(प्र. रु. गु. प्र)