Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
286
अलङ्कारराघवे
१०) सुप्तिव्युत्पत्तिस्सौ'शब्दयम् ॥ यथावर्षयम्बुदनीलिमा वापि ते
स्थमापि रारमने : सत्कीर्ते बिसि लालसीति महिमा
धामामिलालास्यते। सज्जङ्गन्ति तथाणिमापि विमलं
नामापि जेगीयते प्रेमाचारिषु बोभवीति च भवान्
रामामिजाज्वल्यते ॥३०७॥ ११) प्रियतराख्यानं प्रेयः॥ यथा
अनयननयनस्त्वं निर्गतीनां गतिस्त्वं विगतनयनिधिस्त्वं निर्विभूनां विभुस्त्वम् । हितरहितहितस्त्वं निष्पितॄणां पिता त्वं
त्रसदभयभरस्त्वं पाहि मा रामचन्द्र ॥३०८॥ १२) प्रौढबन्धत्व मौर्जित्यम् ॥ यथा
1 सुपा तिङा च व्युत्पत्तिः सौशब्धं परिकीर्त्यते ॥ (प्र.रु.गु.प्र.) 2 सर्ववम्बुद-त । प्रेयः प्रियतराख्यानं चाटुक्त्या यद्विधीयते ॥ (प्र. रु. गु. प्र.) * औजित्यं गाढवन्धत्वम् (प्र. रु. गु. प्र.)

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354