Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 334
________________ गुणप्रकरणम 285 रघुनाथ देव महदेव वीक्ष्यते करुणारसस्तवविलोचनोज्वलः । विकचारविन्दमकरन्दमाधुरी धुरमावहनकृपणभृङ्गमङ्गलम् ॥ ३०४ ॥ ८) श्लाघ्यविशेषणयुक्तत्व'मुदात्तत्त्वम् ॥ यथापीताम्बरं दधतमुज्वललम्बहारं व्यालोलकुण्डलयुगं धृतमन्दहासम् । रूपं निसर्गरुचिरं तव रामचन्द्र . . सश्चिन्तये त्रिजगतामपि मोहनीयम् ॥ ३०५ ॥ ९) ओजस्समासभूयस्त्वम् ॥ यथाउन्मत्तवैरिनृपकुञ्जरमस्तकान संशिक्षकाकुशमयाँ कुशलेखिकाईम् । आत्तोद्धतारिविरुदध्वजरूपके तु रेखाङ्कित तव पदाब्जमवैमि राम ॥३०६ ॥ 1 श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता (प्र. रु. गु. प्र.) - दीप्त्यात्मविस्तृतेः हेतुः ओजो वीररसस्थिति। बीभत्सरौद्ररसयोः तस्याधिक्यं क्रमेण च ।। (काव्यप्रकाश:-८उ. ६९ का) . रेखिकाकम्-त

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354