Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
गुणप्रकरणम
285
रघुनाथ देव महदेव वीक्ष्यते
करुणारसस्तवविलोचनोज्वलः । विकचारविन्दमकरन्दमाधुरी
धुरमावहनकृपणभृङ्गमङ्गलम् ॥ ३०४ ॥ ८) श्लाघ्यविशेषणयुक्तत्व'मुदात्तत्त्वम् ॥ यथापीताम्बरं दधतमुज्वललम्बहारं
व्यालोलकुण्डलयुगं धृतमन्दहासम् । रूपं निसर्गरुचिरं तव रामचन्द्र . .
सश्चिन्तये त्रिजगतामपि मोहनीयम् ॥ ३०५ ॥ ९) ओजस्समासभूयस्त्वम् ॥ यथाउन्मत्तवैरिनृपकुञ्जरमस्तकान
संशिक्षकाकुशमयाँ कुशलेखिकाईम् । आत्तोद्धतारिविरुदध्वजरूपके तु
रेखाङ्कित तव पदाब्जमवैमि राम ॥३०६ ॥
1 श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता (प्र. रु. गु. प्र.) - दीप्त्यात्मविस्तृतेः हेतुः ओजो वीररसस्थिति। बीभत्सरौद्ररसयोः तस्याधिक्यं क्रमेण च ।।
(काव्यप्रकाश:-८उ. ६९ का) . रेखिकाकम्-त

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354