Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
284
मुक्त्वा लग्नमशेषबन्धमभितो
भूभृत् कन्दरमन्दिरान्त गता
धर्मान्ताम्बरलम्बमान विलसत
रोमाञ्च सचारिणो
निष्पन्दधीदीपिकाः ।
स्वानन्दं रघुरामचन्द्रमनिशं
कादम्बिनीडम्बरं
1
६) विकटाक्षरबन्धत्वमौदार्यम् ॥ यथा - कोदण्डोद्गत चण्डकाण्डदलित
श्री द्विपक्ष्माधरः
'द्विचित्रकूर्माकुलः ।
तच्चण्डोन्नतवीचिखण्डखचितो
त्वद्योधोद्भटमुष्टिघातनिपतद्रक्षो
मटानोच्चल
द्ग्गोलाद्भुतबुद्बुदस्स्फुरति ते
8
ध्यायन्ति योगीश्वराः ॥ ३०२ ॥
७) अत्युज्वलबन्धत्वं 'कान्तिः ॥ यथा
अलङ्कारराघवे
श्रीराम शौर्याम्बुधिः ॥ ३०३ ॥
चन्द्रकान्तदळित-त
2 द्विट्छत्रकूमो कुल:
:-त
अत्युज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ॥ (प्र.रु. गु. प्र)

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354