Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 333
________________ 284 मुक्त्वा लग्नमशेषबन्धमभितो भूभृत् कन्दरमन्दिरान्त गता धर्मान्ताम्बरलम्बमान विलसत रोमाञ्च सचारिणो निष्पन्दधीदीपिकाः । स्वानन्दं रघुरामचन्द्रमनिशं कादम्बिनीडम्बरं 1 ६) विकटाक्षरबन्धत्वमौदार्यम् ॥ यथा - कोदण्डोद्गत चण्डकाण्डदलित श्री द्विपक्ष्माधरः 'द्विचित्रकूर्माकुलः । तच्चण्डोन्नतवीचिखण्डखचितो त्वद्योधोद्भटमुष्टिघातनिपतद्रक्षो मटानोच्चल द्ग्गोलाद्भुतबुद्बुदस्स्फुरति ते 8 ध्यायन्ति योगीश्वराः ॥ ३०२ ॥ ७) अत्युज्वलबन्धत्वं 'कान्तिः ॥ यथा अलङ्कारराघवे श्रीराम शौर्याम्बुधिः ॥ ३०३ ॥ चन्द्रकान्तदळित-त 2 द्विट्छत्रकूमो कुल: :-त अत्युज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ॥ (प्र.रु. गु. प्र)

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354