Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
282
विधास्यमानं भवता दशास्यविपक्षसिद्धाविह सेतुबन्धम् ।
वल्मीकजन्मा कविराडजानन्
तत्तुल्यगाम्भीर्यमवर्णयत् वाम् ॥ २९८ ॥
अत्र सर्वाणि पदानि प्रसिद्धिर्भानि ।
३) वाक्यार्थसम्पूर्त्तिः 'अर्थव्यक्तिः ॥
यथा
श्रीरामचन्द्राप्रतिमानकीर्ते ब्रह्मण्यता ते किमु वर्णनीया ।
यतो मृतं ब्राह्मणपुत्रमेक
मजीवयस्त्वं करुणासमुद्रः ॥ २९९ ॥
अत्र अर्थप्रतिपादने वाक्यस्य निराकाङ्गत्वेन परिपूर्णत्वात् अर्थव्यक्तिः ।
४) मार्गामेदस्समता ॥ यथा—
वसन्तमग्रे हनुमन्तमन्ते वसन्तमन्तः प्रतिबोधयन्तम् ।
अलङ्कारराघवे
1
यत्तु संपूर्ण वाक्यत्वमर्थ व्यक्तिं वदन्ति ताम् ॥
2 भवैषम्येण मणनं समता सा निगद्यते ॥
(प्र.रु. गुणप्रकरणम् )
(प्र. रु. गु. प्र)

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354