Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 330
________________ गुणप्रकरणम् 281 रूपतया सौक्ष्यं प्रक्रमभनाभावरूपतया समता पारुष्याभावरूपतया प्रयांश्च गुण इति व्यपदिश्यते। दोषाभावस्य मुख्यगुणत्वे परतः प्रामाण्यवादिना. दोषाभावातिरिक्तगुणकल्पनं प्रामाण्येन स्यात् । स्वत:प्रामाण्यवादिनामपि अधर्मभावातिरिक्तधर्मकल्पनं न स्यात् । तस्मात् दोषामा गुणस्वमौपचारिकमिति सिद्धम्। सर्वेषां गुणानां स्वरूपमदाहरणं च प्रदायते । १) तत्र पदानां मिथः संश्लेषः नेपः॥ यथानिगमशिखरवल्ली फुल्लमनायमानाम् अखिलकविमुखाम्भोजातसौगन्ध्यलीलाम्। सकलदिगबलानामुल्लसत्कण्ठभूषाम् अहमिह रघुमौले त्वगुणश्रेणिमीडे ॥२९७ ॥ अत्र पदाना पाठसमयेऽपदानामेव पदवदवभासमानत्वेन श्लेषः ॥ २) प्रसिद्धार्थपदत्वं 'प्रसादः॥ यथा 1 पारुष्यदोषामावरूपतया-त ५ अधर्माभावातिरिक्त-त (i) मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते । बहुना पदानामेकपद बदवमासमानत्वं श्लिष्टत्वम् ।। (प.रू. गुणप्रकरणम् । (ii) यत्रैकपदवद्धान्ति पानि मुहन्यपि । अनालक्षितसन्धीनि सश्लेषः परमो गुणः ॥ (वामनकाव्यालबारसत्रवृत्तिः गुणप्रकरणम्) * शुष्कन्धनामिवत स्वच्छ जलवत् सहसैव यः॥ व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥ (काव्यप्रकाशः-८ उल्लास ७०-७१ का)

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354