SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ गुणप्रकरणम् 281 रूपतया सौक्ष्यं प्रक्रमभनाभावरूपतया समता पारुष्याभावरूपतया प्रयांश्च गुण इति व्यपदिश्यते। दोषाभावस्य मुख्यगुणत्वे परतः प्रामाण्यवादिना. दोषाभावातिरिक्तगुणकल्पनं प्रामाण्येन स्यात् । स्वत:प्रामाण्यवादिनामपि अधर्मभावातिरिक्तधर्मकल्पनं न स्यात् । तस्मात् दोषामा गुणस्वमौपचारिकमिति सिद्धम्। सर्वेषां गुणानां स्वरूपमदाहरणं च प्रदायते । १) तत्र पदानां मिथः संश्लेषः नेपः॥ यथानिगमशिखरवल्ली फुल्लमनायमानाम् अखिलकविमुखाम्भोजातसौगन्ध्यलीलाम्। सकलदिगबलानामुल्लसत्कण्ठभूषाम् अहमिह रघुमौले त्वगुणश्रेणिमीडे ॥२९७ ॥ अत्र पदाना पाठसमयेऽपदानामेव पदवदवभासमानत्वेन श्लेषः ॥ २) प्रसिद्धार्थपदत्वं 'प्रसादः॥ यथा 1 पारुष्यदोषामावरूपतया-त ५ अधर्माभावातिरिक्त-त (i) मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते । बहुना पदानामेकपद बदवमासमानत्वं श्लिष्टत्वम् ।। (प.रू. गुणप्रकरणम् । (ii) यत्रैकपदवद्धान्ति पानि मुहन्यपि । अनालक्षितसन्धीनि सश्लेषः परमो गुणः ॥ (वामनकाव्यालबारसत्रवृत्तिः गुणप्रकरणम्) * शुष्कन्धनामिवत स्वच्छ जलवत् सहसैव यः॥ व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥ (काव्यप्रकाशः-८ उल्लास ७०-७१ का)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy