Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 328
________________ गुणप्रकरणम् विमावाति सजातीयविजातीयानभिभूततया यावदसानुभवमवस्थान रूपत्वेनतद्धेतुत्वात । न चतुर्थः । जातेः नित्यत्वेन असम्भवप्रसङ्गात् । वेद्यान्तरप्रतीतेरसम्भवप्रसङ्गात् । ननु विभावातिरिक्तव्यतिरिक्तवेद्यान्तरनिरासः उत्कर्ष इति चेतर्हि विभावादिरसानुभवसामग्र्यामविव्यति को वारयेत् । नान्त्यः । तदनिर्वचनात् । तस्माद्गुणलक्षणं दुर्निर्वचमिति चेत् अत्रोच्चते i - 279 'सङ्घटनाधर्मत्वेन प्रतीयमानत्वे सति वस्तुतो रसासाधारणधर्मो गुण' इति लक्षणनिष्कर्षः । अत्र रसत्वादावतिव्याप्तिनिरासाय सत्यन्तम् | सङ्घटना साधारणधर्मेष्वतिव्याप्तिनिरासाय वस्तुत इत्याद्युत्तरप्रतीकम् । न च गुणानां वस्तुतः सङ्घटनाघर्मत्वात् असम्भव इति शङ्कयम् । तस्य निराकरिष्यमाणत्वात् । न च अलङ्कारेष्वतिव्याप्तिः । शब्दार्थालङ्काराण 'रसोपकारकत्वाङ्गीकारात् । वस्तुतो रसधर्मत्वाभावात् । अत एव यत्र तु नास्ति रसः तत्र उक्तिवैचित्र्यमात्रपर्यवसिता अलङ्कारा इति काव्यप्रकाशिका - कारः । न च वाक्येऽतिव्याप्तिः । -तस्यार्थ ́गम्भीरिमरूपत्वेन सङ्घटनाधर्मत्वेन प्रतीतेरभावात् । गुणो रसधर्म इति वादिनां मतेऽपि गुणानामापाततः सङ्घटनाधर्मत्वेन प्रतीतिर्निर्वार्येति नासम्भवः । असाधारण पदेन सत्ताप्रमेय रसोत्पल्यङ्गीधरात्म " गम्भीरिमरूपत्वसङ्घटना धर्मत्वेन-त 3 प्रतीतिरनिवार्येति नासंभवः - त

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354