Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 332
________________ 283 गुण प्रकरणम समुद्रमुद्दामगभीरभाव समुद्रमाराधय 'रामभद्रम् ॥३०० ॥ ५) 'अपरुषशब्दत्वं सौकुमार्यम् ॥ यथा-. सकलसुजनवृन्दामन्दमन्दारली जनकदुहितनेत्रामन्दकन्दर्पकल्पम् । मुनियुवतिपवित्रस्पन्दपादारविन्द निरुपमगुणसान्द्रं रासचन्द्र भजामः ॥३०१॥ ६) आनन्दस्यन्दिता 'माधुर्यम् ॥ यथा 1 रामचन्द्रम्-त 2 अपौरुषशब्दत्वं-म सुकुमाराक्षरप्राय सौकुमार्य प्रतीयते । सुकुमारत्वं नाम सानुवारकोमलवर्णत्वम् । : (प्र. रु. गुणप्रकरणम्) * ii) आनन्दस्यन्दिता तज्ज्ञैः माधुर्यमभिधीयते । (एकावली-पञ्चम उन्मेषः-२ का) (ii) आहादकत्वं माधुर्य शृङ्गारे द्रुतिकारणम् । करुणे विप्रलम्भे तत् शान्ते चातिशयान्वितम् ॥ (काव्यप्रकाशः-८उ. ६९ का) (iii) या पृथक्पदता वाक्ये तन्माधुर्य प्रकीर्त्यते । (प्र. रु. गु. प्र)

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354