________________
290
२०) उक्तिपरिपाकः - प्रौढिः ॥
यथा
आपूर्णशारदसुधाकर बन्धुरीश पाणिन्भ्रमः प्रियसखो भुजगेश्वरस्य ।
जम्भारिकुञ्जरसहोदरतामुपेतः
श्रीरामकीर्तिमहिमा तब लालसीति ॥ ३१७ ॥.
यथा
२१) विदग्धफणिति' रुक्तिः ॥
युक्तमेव रघुनाथ पण्डितैस्सर्वरूप इति गीयसेऽखिलः ।
शङ्करोऽपि चतुराननो हरिः
अलक्कारराघवे
'यः कलानिधिरपीह भास्करः ॥ ३१८ ॥
२२) यथाक्रमनिर्वाहो 'रीतिः ॥
बथ:
'लोकास्त्रय[स्ते] रघुरामसृष्टिः त्रयोsपि वेदाचरितं त्वदीयम् ।
1 विदग्धभणितियाँ स्वादुवि तां कवयो विदुः ॥ (प्र.रु. गु. प्र. ) 2 यत्कलानिधिः' इति मातृकास्थपाठः
यः कलानिधिरिति शोषितः ।
* यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते - प्र. रु. गु. प्र.)
4 म' प्रतौ लोकास्यो रघुरामसृष्टिः इति दृश्यते, मध्ये वर्णमेकं लुप्तम्।