SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 290 २०) उक्तिपरिपाकः - प्रौढिः ॥ यथा आपूर्णशारदसुधाकर बन्धुरीश पाणिन्भ्रमः प्रियसखो भुजगेश्वरस्य । जम्भारिकुञ्जरसहोदरतामुपेतः श्रीरामकीर्तिमहिमा तब लालसीति ॥ ३१७ ॥. यथा २१) विदग्धफणिति' रुक्तिः ॥ युक्तमेव रघुनाथ पण्डितैस्सर्वरूप इति गीयसेऽखिलः । शङ्करोऽपि चतुराननो हरिः अलक्कारराघवे 'यः कलानिधिरपीह भास्करः ॥ ३१८ ॥ २२) यथाक्रमनिर्वाहो 'रीतिः ॥ बथ: 'लोकास्त्रय[स्ते] रघुरामसृष्टिः त्रयोsपि वेदाचरितं त्वदीयम् । 1 विदग्धभणितियाँ स्वादुवि तां कवयो विदुः ॥ (प्र.रु. गु. प्र. ) 2 यत्कलानिधिः' इति मातृकास्थपाठः यः कलानिधिरिति शोषितः । * यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते - प्र. रु. गु. प्र.) 4 म' प्रतौ लोकास्यो रघुरामसृष्टिः इति दृश्यते, मध्ये वर्णमेकं लुप्तम्।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy