Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
266
'यदि मुनिविनुतायोध्यो हि विश्वम्भरस्त्वं मयि पतितमघानां भारमद्योद्वहस्व । प्रणमभयदायामिन्धिभीतिं यदिस्यात् यदि विभुरपि चेतोदर्पणे मे स्फुरेत् यः
॥ २६९ ॥
अत्र अष्टमबर्णे यतिभङ्गः 'यदि सुदृढमयोध्यानाथविश्वं
भरस्त्वमिति सम्यक्पाठः ।
(xv) क्रियापदहीनमशरीरम् ॥ यथासकृदेव प्रपन्नानां नृणामभयदायकः । प्रपत्रं पातकाद्भीतं किं मां राम दयानिधे
err क्रियापदाभावादशरीरम् । मां राम किमुपेक्षसे इति सम्यक्पाठः ।
अलङ्कारराघवे
(xvi) रसाननुगुणरीतिररीतिकम् । यथा
लोकेषु स्वैरमालोलं क्रूरं पातकपूरुषम् । आन्त्राण्युन्मूल्य परितो जहि राम नृकेसरीन् ॥ २७१ ॥ अत्र रौद्रे मृदुसन्दर्भोऽनुचित इत्यरीतिकम् ।
2
1
यदि मुनिविनुतायोध्यो हि विश्वम्भरस्त्वं इत्यत्र 'हि' इति पदं
अर्थानुसारेण संशोधकेन सङ्कलितः
मिन्दिभीर्ति-म
।। २७० ।।
3 सकृदेव प्रपञ्चान-त

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354