Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 324
________________ गुणप्रकरणम् १५) अश्लीलार्थकथनमश्लीलम् ॥ यथा सञ्चयं पातकानां स्वम् अनेकजननार्जितम् । राम संहर दावाग्निरिव शुष्केन्धनं वने ॥ २९४ ॥ अत्र सञ्चयशब्दार्थोऽलीलः ॥ १६) देशकालादिविरुद्धं विरुद्धम् ॥ यथा अत्र नालङ्कारान्तरं शङ्कनीयम् । विच्छित्तेरसाबातू । - 18* श्रेयस्कामा वितन्वन्ति पापानि बहुधा जनाः । जानन्ति तव सेवायां दुःखमेव महीतले ।। २९५ ॥ मत्र वस्तुविरोधः ॥ एवं विरोधान्तरमुदाहार्यम् || १७) अतुल्यानां सहनिबन्धने सहचरभ्रष्टम् ॥ यथा 'परस्त्रीस्मरणेनैव नमन्ति समयं बिटाः । रामस्य स्मरणेनैव नयामो दिवसान् वयम् ॥ २९६ ॥ अत्र परस्त्रीस्मरण रामस्मरणयोरतुल्ययोः सह निबन्धनात् सहचरभ्रष्टता ॥ परुषनामक दोषलक्षणं उदाहरणं च नोक्तम् । एवं दोषान्तरमप्युदाहा ॥ 275 परस्त्रीस्मरणेनेह - त

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354