Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
दोषनिरूपरणम
273
निशाचरी सा सौमित्रिलूयमानाप्रनासिका । कामुकी प्रार्थयामास रामचन्द्रं पुनः पुनः ॥२८७ ॥
अत्र 'नासिकाच्छेदनदशायामपि शूर्पणखायास्सुरतेच्छायाः रामचन्द्रप्रार्थनं विरसम् ।
९) यत्र उपमानं हीनं तद्धीनोपमम् ।। यथाश्रीरामचन्द्र त्वदुपास्ति कर्म
निरन्तरायं भुवि ये चरन्ति । मुक्तौ नतास्ते त्रिदिवं प्रयान्ति
नरा यथा मद्यग्रहं सुरापाः ॥२८८ ॥ अत्र सुरापानरामचन्द्रग्रहं यथेति हीनोपमा ॥ १०) यवोपमानमधिकं तदधिकोपमम् ॥ यथा
राम ते स्मृतिनिधूता स्मर्तृणां पातकोपराः। त्वद्भक्तदूषके लमाः स्फुरन्तीन्द्रोपला इव ॥ २८९ ॥
मन इन्द्रोपला इत्यधिकोषमा । ११) यत्रोपमानमतुल्यं तदसदृशोपमम् ॥ यथा
पापान्यपहरन् राम भ्राबसे त्वं भजन नृणाम् । प्रकीर्णकिरणबातभण्डमारिवामिता ॥ २९० ॥
1 नासिकाभेदनदशायामपि-म
18

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354