SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपरणम 273 निशाचरी सा सौमित्रिलूयमानाप्रनासिका । कामुकी प्रार्थयामास रामचन्द्रं पुनः पुनः ॥२८७ ॥ अत्र 'नासिकाच्छेदनदशायामपि शूर्पणखायास्सुरतेच्छायाः रामचन्द्रप्रार्थनं विरसम् । ९) यत्र उपमानं हीनं तद्धीनोपमम् ।। यथाश्रीरामचन्द्र त्वदुपास्ति कर्म निरन्तरायं भुवि ये चरन्ति । मुक्तौ नतास्ते त्रिदिवं प्रयान्ति नरा यथा मद्यग्रहं सुरापाः ॥२८८ ॥ अत्र सुरापानरामचन्द्रग्रहं यथेति हीनोपमा ॥ १०) यवोपमानमधिकं तदधिकोपमम् ॥ यथा राम ते स्मृतिनिधूता स्मर्तृणां पातकोपराः। त्वद्भक्तदूषके लमाः स्फुरन्तीन्द्रोपला इव ॥ २८९ ॥ मन इन्द्रोपला इत्यधिकोषमा । ११) यत्रोपमानमतुल्यं तदसदृशोपमम् ॥ यथा पापान्यपहरन् राम भ्राबसे त्वं भजन नृणाम् । प्रकीर्णकिरणबातभण्डमारिवामिता ॥ २९० ॥ 1 नासिकाभेदनदशायामपि-म 18
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy