________________
दोषनिरूपरणम
273
निशाचरी सा सौमित्रिलूयमानाप्रनासिका । कामुकी प्रार्थयामास रामचन्द्रं पुनः पुनः ॥२८७ ॥
अत्र 'नासिकाच्छेदनदशायामपि शूर्पणखायास्सुरतेच्छायाः रामचन्द्रप्रार्थनं विरसम् ।
९) यत्र उपमानं हीनं तद्धीनोपमम् ।। यथाश्रीरामचन्द्र त्वदुपास्ति कर्म
निरन्तरायं भुवि ये चरन्ति । मुक्तौ नतास्ते त्रिदिवं प्रयान्ति
नरा यथा मद्यग्रहं सुरापाः ॥२८८ ॥ अत्र सुरापानरामचन्द्रग्रहं यथेति हीनोपमा ॥ १०) यवोपमानमधिकं तदधिकोपमम् ॥ यथा
राम ते स्मृतिनिधूता स्मर्तृणां पातकोपराः। त्वद्भक्तदूषके लमाः स्फुरन्तीन्द्रोपला इव ॥ २८९ ॥
मन इन्द्रोपला इत्यधिकोषमा । ११) यत्रोपमानमतुल्यं तदसदृशोपमम् ॥ यथा
पापान्यपहरन् राम भ्राबसे त्वं भजन नृणाम् । प्रकीर्णकिरणबातभण्डमारिवामिता ॥ २९० ॥
1 नासिकाभेदनदशायामपि-म
18