SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 272 अत्र भ्रान्तेः मोक्षानन्तरं मुक्तिरित्यपक्रमता ।। ६) सम्बन्धवर्जितं भिन्नम् ॥ यथा रामे राजनि पापानि नेक्ष्यन्ते तत्र भूतले । यद्दारिद्रयपदं जातम् अर्थस - बन्धवर्जितम् ॥ २८५ ॥ अत्र दारिद्र्यपद नैरर्थ्याक्यस्य पापानां क्वाप्यदर्शनस्य च न सम्बन्ध इति भिन्नता | त्वदुपासनया राम 'मुक्ता वा कृताः । 'अन्यार्थकरणं सद्यो भ्रान्ति मुञ्चन्ति तत्क्षणे ॥ २८४ ॥ ७) यत्सर्वलोकातीतं तदतिमात्रम् । यथा - अक्कारराघवे पिशाचकल्पैः किं ब्रह्ममहेन्द्रमुखरैस्सुरैः । सर्वपापहतौ रामचन्द्रेणालं जगद्भृता ॥ २८५ ॥ अत्र ब्रह्मेन्द्रादिषु पिशाच कल्पैरिति अतिनीचोक्तिरतिमात्रता । ८) अप्रस्तुतरसं विरसम् ।। यथा 1 2 अनर्थकारणं 3 नेक्ष्यन्तेऽद्यापि भूतले - त मुक्ता भूत्वा वाचिताः - इति 'त' प्रतौ दृश्यते । सः अपपाठः । अतः तथैव त्रुटितभागः अत्र दत्तः ॥
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy