________________
272
अत्र भ्रान्तेः मोक्षानन्तरं मुक्तिरित्यपक्रमता ।।
६) सम्बन्धवर्जितं भिन्नम् ॥ यथा
रामे राजनि पापानि नेक्ष्यन्ते तत्र भूतले । यद्दारिद्रयपदं जातम् अर्थस - बन्धवर्जितम् ॥ २८५ ॥ अत्र दारिद्र्यपद नैरर्थ्याक्यस्य पापानां क्वाप्यदर्शनस्य च न
सम्बन्ध इति भिन्नता |
त्वदुपासनया राम 'मुक्ता वा कृताः । 'अन्यार्थकरणं सद्यो भ्रान्ति मुञ्चन्ति तत्क्षणे ॥ २८४ ॥
७) यत्सर्वलोकातीतं तदतिमात्रम् ।
यथा
-
अक्कारराघवे
पिशाचकल्पैः किं ब्रह्ममहेन्द्रमुखरैस्सुरैः ।
सर्वपापहतौ रामचन्द्रेणालं जगद्भृता ॥ २८५ ॥
अत्र ब्रह्मेन्द्रादिषु पिशाच कल्पैरिति अतिनीचोक्तिरतिमात्रता ।
८) अप्रस्तुतरसं विरसम् ।। यथा
1
2
अनर्थकारणं
3 नेक्ष्यन्तेऽद्यापि भूतले - त
मुक्ता भूत्वा वाचिताः - इति 'त' प्रतौ दृश्यते । सः अपपाठः ।
अतः तथैव त्रुटितभागः अत्र दत्तः ॥