SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम् 271 'मम [गण्यानि ना]घानि गुणवान्स्त्वं रघूत्तम ॥ २८१ ॥ अत्र गुणवतस्तव 'मम अघगणनं नोचितमित्यर्थे अयोध्यावर्णनं निष्प्रयोजनम् ॥ ३) उक्ताभिन्नार्थमेकार्थम् ॥ यथापापवानपि पुण्यात्मा राम त्वत्कृपयेक्षितः । अघवानपि सत्कर्मादयादृष्टस्त्वया विभो ॥ २८२ ॥ अत्र पूर्वोत्तरार्थयोरैकार्थ्यम् ॥ ४) संन्दिग्धवाक्याथ ससंशयम् ॥ यथा अहनिशं जनाराम गुणाराम रमानिधे । विहाय भूरि कुर्वन्ति पातकं स्मरणं तव ॥ २८३ ॥ अत्र पातकं विहाय स्मरण कर्वन्तीति वा "स्मरणं विहाय पातकं कर्वन्तीति वा वाक्यार्थसंशयात् ससंशयता ।। ५) पूर्वापरीभाववैपरीत्यमपक्रमम् ।। यथा 1 मत्र 'त' प्रती मभागण्यान्यपनि इति वर्तते ।। 'म' प्रती 'मम......घानि' इति वर्तते । मध्ये भागः त्रुटितः। अतः योग्यानिश्वयार्थ मम गण्यानि नाघानि' इति पाठः शोषितः। आवरणे दतश्च । १ मम गणनं-प ' स्मरणं विहाय पातकं कुर्वन्तीति वा-इति भागः 'म' प्रतौ नास्ति ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy