SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 270 यथा अथ अर्थदोषा निरूप्यन्ते । तत्र अपार्थव्यर्थैकार्थससंशयापक्रमभिन्नातिमात्रपरुषविरसहीना घिकोपमविसदृशोपमाप्रसिद्धोपमहेतुशून्यनिरलङ्कृत्य श्लीलविरुद्धसहचर भ्रष्टभेदादष्टा दशदोषाः ॥ १) तत्र समुदायार्थशून्यम् अपार्थकम् ॥ भाति वित्तमयोध्यायां भासते दण्डकावनम् । महेन्द्रगिरिराविद्धो रामनामाधदाहकम् ॥ २८० ॥ अत्र समुदायार्थशून्यत्वात् अपार्थकम् । २) प्रयोजनशून्यं व्यर्थम् ॥ यथाअयोध्यानगरीवासः तव हर्म्याकुलाकुला । 1 अलका र राघवे (i) अष्टादशार्थदोषाः :-त (ii) अवार्थ व्यर्थमेकार्थ ससंशयमपक्रमम् । मिनं चैवातिमात्रं च परुषं विरसं तथा ॥ कोप स्यातामसदृशोपमं तथा । अप्रसिद्धोपमं हेतुशून्यं च निरलङ्कृति || अश्लीलं च विरुद्धं च तथा सहचरच्युतम् । एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः || (प्रतापरुद्रीयम् - दोषप्रकरणम् )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy