________________
270
यथा
अथ अर्थदोषा निरूप्यन्ते ।
तत्र अपार्थव्यर्थैकार्थससंशयापक्रमभिन्नातिमात्रपरुषविरसहीना
घिकोपमविसदृशोपमाप्रसिद्धोपमहेतुशून्यनिरलङ्कृत्य श्लीलविरुद्धसहचर
भ्रष्टभेदादष्टा दशदोषाः ॥
१) तत्र समुदायार्थशून्यम् अपार्थकम् ॥
भाति वित्तमयोध्यायां भासते दण्डकावनम् । महेन्द्रगिरिराविद्धो रामनामाधदाहकम् ॥ २८० ॥
अत्र समुदायार्थशून्यत्वात् अपार्थकम् ।
२) प्रयोजनशून्यं व्यर्थम् ॥ यथाअयोध्यानगरीवासः तव हर्म्याकुलाकुला ।
1
अलका र राघवे
(i) अष्टादशार्थदोषाः :-त
(ii) अवार्थ व्यर्थमेकार्थ ससंशयमपक्रमम् । मिनं चैवातिमात्रं च परुषं विरसं तथा ॥
कोप स्यातामसदृशोपमं तथा । अप्रसिद्धोपमं हेतुशून्यं च निरलङ्कृति || अश्लीलं च विरुद्धं च तथा सहचरच्युतम् । एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः ||
(प्रतापरुद्रीयम् - दोषप्रकरणम् )