Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 325
________________ 276 अलकारराघवे 'रसभावादीनां खशब्दवाच्यता दुष्टैव ॥ इति चरुकुरिकोण्डुमट्टोपाध्यायतनयेन यज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलहारराघवे दोषप्रकरण सम्पूर्णम् । ॥ श्री रामचन्द्रपरब्रह्मणे नमः ।। दोषप्रकरणस्यास्य पठनेन विपश्चिता । सर्दै दोषाः प्रशाम्यन्ति रामानुग्रहवैभवात् ॥ रसभावादीनां स्वशब्दवाच्चता दुष्टैव इति प्रतापरुद्रीयेऽपि दोषप्रकरणस्य अन्ते उक्तम् । अस्य वाक्यस्य व्याख्यानं-रत्नापण. व्याख्याने-एवं निरूपितमस्ति-रसेति। भावाः सञ्चारिभावाः । आदिग्रहणात् स्थायिमावा गृह्यन्ते। तेषां स्वशब्दवाच्यता रसशृङ्गारादिसामान्यशब्दाभिधेयता दुष्टैवेति। रसप्रतीतेः विभावादिप्रयोगान्वयव्यतिरेकानुविधानात् रसादिशब्दप्रयोगेऽपि तदप्रतीतेश्च नित्यव्यङ्ग्यस्य रसादेवाच्यत्वं दुष्टमेवेति भावः । तदुक्तं काव्यप्रकाशे रसदोषप्रकरणे 'व्यमिचारिरसस्थायिभावानां शब्दवाच्यता इति।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354