Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 323
________________ 274 अलपकारराघवे अत्र पापान्यहरन् त्वं प्रकीर्णकिरणव्रातः चण्डभानुरिवेत्युपमानोपमेययोः वैसादृश्यम् ॥ १२) यत्रोपमानमप्रसिद्ध तदप्रसिद्धोपमम् ॥ यथा भगवन् ['पादचन्द्रस्ते] राम जीयादहनिशम् । त्वत्सेवया प्रशाम्यन्ति सद्यस्तापा ममाखिलाः ॥ २९१ ॥ अत्र पादस्य चन्द्रौपम्यं कविजनाप्रसिद्धमिति अप्रसिद्धोपमता ।। . १३) हेतु विना कृतार्थकथनं हेतुशून्यम् ॥ यथा मया नानाविधापानि रचितानीह जन्मनि । 'उपेक्षा तमिरासेऽध नोचिता रघुनन्दन ॥ २९२ ॥ अत्र उपेक्षा नोचिता इत्यत्र परमकारुणिकत्वादिहेतु!क्त इति हेतुशून्यता ॥ १४) अलङ्काररहितं निरलकारम् ॥ यथा उत्थापयन् कामदण्डं परनायुचितं तथा । काल नयति रामेह त्वत्सेवाविमुखो जनः ॥ २९३ ॥ ' मूलमातृकाया रामचन्द्रः इति वर्तते। विवरणे 'अत्र पादस्य चन्द्रौपम्य कविजनाप्रसिद्धमिति अप्रसिद्धोपमता' इति कथनानुसारात् 'पादचन्द्रम्ते' इति पाठः स्वयं स्वीकृतः । २ तन्निरासे तवोपेक्षा नोचिता रघुनन्दन-त 3 परस्त्रीयोनिचिन्तया कालं-त

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354