Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
272
अत्र भ्रान्तेः मोक्षानन्तरं मुक्तिरित्यपक्रमता ।।
६) सम्बन्धवर्जितं भिन्नम् ॥ यथा
रामे राजनि पापानि नेक्ष्यन्ते तत्र भूतले । यद्दारिद्रयपदं जातम् अर्थस - बन्धवर्जितम् ॥ २८५ ॥ अत्र दारिद्र्यपद नैरर्थ्याक्यस्य पापानां क्वाप्यदर्शनस्य च न
सम्बन्ध इति भिन्नता |
त्वदुपासनया राम 'मुक्ता वा कृताः । 'अन्यार्थकरणं सद्यो भ्रान्ति मुञ्चन्ति तत्क्षणे ॥ २८४ ॥
७) यत्सर्वलोकातीतं तदतिमात्रम् ।
यथा
-
अक्कारराघवे
पिशाचकल्पैः किं ब्रह्ममहेन्द्रमुखरैस्सुरैः ।
सर्वपापहतौ रामचन्द्रेणालं जगद्भृता ॥ २८५ ॥
अत्र ब्रह्मेन्द्रादिषु पिशाच कल्पैरिति अतिनीचोक्तिरतिमात्रता ।
८) अप्रस्तुतरसं विरसम् ।। यथा
1
2
अनर्थकारणं
3 नेक्ष्यन्तेऽद्यापि भूतले - त
मुक्ता भूत्वा वाचिताः - इति 'त' प्रतौ दृश्यते । सः अपपाठः ।
अतः तथैव त्रुटितभागः अत्र दत्तः ॥

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354