Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
270
यथा
अथ अर्थदोषा निरूप्यन्ते ।
तत्र अपार्थव्यर्थैकार्थससंशयापक्रमभिन्नातिमात्रपरुषविरसहीना
घिकोपमविसदृशोपमाप्रसिद्धोपमहेतुशून्यनिरलङ्कृत्य श्लीलविरुद्धसहचर
भ्रष्टभेदादष्टा दशदोषाः ॥
१) तत्र समुदायार्थशून्यम् अपार्थकम् ॥
भाति वित्तमयोध्यायां भासते दण्डकावनम् । महेन्द्रगिरिराविद्धो रामनामाधदाहकम् ॥ २८० ॥
अत्र समुदायार्थशून्यत्वात् अपार्थकम् ।
२) प्रयोजनशून्यं व्यर्थम् ॥ यथाअयोध्यानगरीवासः तव हर्म्याकुलाकुला ।
1
अलका र राघवे
(i) अष्टादशार्थदोषाः :-त
(ii) अवार्थ व्यर्थमेकार्थ ससंशयमपक्रमम् । मिनं चैवातिमात्रं च परुषं विरसं तथा ॥
कोप स्यातामसदृशोपमं तथा । अप्रसिद्धोपमं हेतुशून्यं च निरलङ्कृति || अश्लीलं च विरुद्धं च तथा सहचरच्युतम् । एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः ||
(प्रतापरुद्रीयम् - दोषप्रकरणम् )

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354