Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
दोषनिरूपणम्
269
हृदब्जकर्णिकाग्रस्थे त्वत्पादयुगले विभो । तनखज्योत्स्नया धूतं भूयाद्रामान्तरं तमः ॥२७७ ॥
'मत्र मम हृदब्जकर्णिकाग्रस्थे ममान्तरं तमो निधूतं भूयादिति वक्तव्ये तथा नोक्तमिति सम्बन्धवर्जितम् ॥
xxiii) 'यत्राधिकपदमुत्क्षिप्यते तदधिकपदम् ॥ यथा
राम ते नामदावाग्नेर्महापापवनद्विषः । मृदूपपातककूलानां राशिर्मम कि यानहम् ॥ २७८ ॥
अत्र मृद्विति पदमधिकम् । 'उपपातककूलानामिति' सम्यक् पाठः ॥ xxiv) यत्र प्रक्रान्तनियमो भज्यते तत्र भग्नक्रमता ॥ यथाअदन्तु कुत्राप्यनृतं वदन्तु
चरन्तु हिंस्राः कनकं हरन्ताम् । व्रजन्त्वगम्या दुरितं सृजन्तु
ध्यायन्तु रामं न भयं तु यान्तु ॥ २७९ ॥ अत्र हरन्तामिस्यामात्मनेपदप्रयोगात् भमप्रक्रमता । हरनिवति सम्यक् पाठः ।।
1 अत्र हृदब्जे कर्णिकाप्रस्थे-ज २ यत्राधिकपदमुपक्षिप्यते3 कियानयम्-म

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354