Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
268
अलक्कारराघवे
अत्र त्वां लक्ष्मणं त्वद्दयितां चेति वक्तव्ये च शब्दो न प्रयुक्तः इति वाच्यवर्जितम।
(xx) यत्र समाप्य पुनरादीयते तन् समासपुनरात्तकम् ॥ यथा"पाषाणमादा ....... कठोरशापेन कृतं खरारे। पुनातु यत्तन्मम हृत्सरोज पादं च यत्ते त्रिजगत्पवित्रम् ॥ २७५ ॥
अत्र तत्ते पादं च मम हृत्सरोज पुनाविति समाप्य त्रिजगत्पवित्रमिति पुनरादानात् समाप्तपुनगत्तकम् ॥
xxi) यत्र प्रकर्षों 'विक्लवो भवति तत् पतत्प्रकर्षम् । यथाइन्द्रेशवरुणब्रह्ममुखैस्ते राम चिन्तितम् । पदारविन्दयुगलं पुनातु मम मानसम् ॥ २७६ ॥ अत्र 'ईशब्रह्मेन्द्रवरुणेति' वक्तव्ये तथा नोक्तमिति पतत्प्रकर्षता ॥ xxii) यत्रेष्टेऽन्यान्वयो हतस्तत्सम्बन्धवर्जितम् ॥
यथा
1 (i) पाषाणमादा च पुनान्मुनीश कठोरशापेन(ii) 'म' प्रती मध्ये त्रुटितमस्ति । २ पादद्वयं ते-म । अत्र तत्पादद्वयं मम हृत्सरोज* विश्लयो भवति-म । यत्रेष्टेनान्वयो-त

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354