SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 268 अलक्कारराघवे अत्र त्वां लक्ष्मणं त्वद्दयितां चेति वक्तव्ये च शब्दो न प्रयुक्तः इति वाच्यवर्जितम। (xx) यत्र समाप्य पुनरादीयते तन् समासपुनरात्तकम् ॥ यथा"पाषाणमादा ....... कठोरशापेन कृतं खरारे। पुनातु यत्तन्मम हृत्सरोज पादं च यत्ते त्रिजगत्पवित्रम् ॥ २७५ ॥ अत्र तत्ते पादं च मम हृत्सरोज पुनाविति समाप्य त्रिजगत्पवित्रमिति पुनरादानात् समाप्तपुनगत्तकम् ॥ xxi) यत्र प्रकर्षों 'विक्लवो भवति तत् पतत्प्रकर्षम् । यथाइन्द्रेशवरुणब्रह्ममुखैस्ते राम चिन्तितम् । पदारविन्दयुगलं पुनातु मम मानसम् ॥ २७६ ॥ अत्र 'ईशब्रह्मेन्द्रवरुणेति' वक्तव्ये तथा नोक्तमिति पतत्प्रकर्षता ॥ xxii) यत्रेष्टेऽन्यान्वयो हतस्तत्सम्बन्धवर्जितम् ॥ यथा 1 (i) पाषाणमादा च पुनान्मुनीश कठोरशापेन(ii) 'म' प्रती मध्ये त्रुटितमस्ति । २ पादद्वयं ते-म । अत्र तत्पादद्वयं मम हृत्सरोज* विश्लयो भवति-म । यत्रेष्टेनान्वयो-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy