SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम् 267 xvii) यत्र विसर्गों बहुधा ओत्वं लोपं वा प्राप्नोति 'तद्विसर्गलुप्तम् ।। दुराचारोऽतिकृपणो बद्धो जालं पटोनिशम् । तव राम कवीशोऽहं नोपेक्ष्यास्मि वचोपकः ॥ २७२ ॥ xviii) यंत्र समासोऽनुचितोऽनुषद्धयते तदपदस्थसमासम् ॥ यथा'स्वमस्तकाग्राहितपनकुड्मला प्रतीक्षणीयाञ्जलिबद्धसादरम् । भवन्तमेकं शरणं गतं मिया समस्तपापादव राम मां विभो ॥ २७३॥ अत्र रामवर्णने न समासः। किन्तु निजस्वरूपकथन एवेत्यपदस्थसमासता । अनर्थहेत्वन्तरबाद्यविद्विषद्विभीतलोकाभयदानसादर इति सम्यक् पाठः ॥ xix) यत्र वक्तव्यं न कथ्यते तद्वाच्यविवर्जितम् ॥ यथातापत्रयं दुश्शममन्यदेवैः निवर्तयैतन्मम रामचन्द्र । नीहारशीतैर्निविडैः कटाक्षः त्वां लक्ष्मण स्वदयितां नमामि ॥ २७४ ॥ 1 ओत्वलोपौ विसर्गस्यासकृल्लुप्तबिसर्गकम् ॥ 2 दुश्शममयादेवै -1 (प्र.रु. दो. प्र)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy