SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 266 'यदि मुनिविनुतायोध्यो हि विश्वम्भरस्त्वं मयि पतितमघानां भारमद्योद्वहस्व । प्रणमभयदायामिन्धिभीतिं यदिस्यात् यदि विभुरपि चेतोदर्पणे मे स्फुरेत् यः ॥ २६९ ॥ अत्र अष्टमबर्णे यतिभङ्गः 'यदि सुदृढमयोध्यानाथविश्वं भरस्त्वमिति सम्यक्पाठः । (xv) क्रियापदहीनमशरीरम् ॥ यथासकृदेव प्रपन्नानां नृणामभयदायकः । प्रपत्रं पातकाद्भीतं किं मां राम दयानिधे err क्रियापदाभावादशरीरम् । मां राम किमुपेक्षसे इति सम्यक्पाठः । अलङ्कारराघवे (xvi) रसाननुगुणरीतिररीतिकम् । यथा लोकेषु स्वैरमालोलं क्रूरं पातकपूरुषम् । आन्त्राण्युन्मूल्य परितो जहि राम नृकेसरीन् ॥ २७१ ॥ अत्र रौद्रे मृदुसन्दर्भोऽनुचित इत्यरीतिकम् । 2 1 यदि मुनिविनुतायोध्यो हि विश्वम्भरस्त्वं इत्यत्र 'हि' इति पदं अर्थानुसारेण संशोधकेन सङ्कलितः मिन्दिभीर्ति-म ।। २७० ।। 3 सकृदेव प्रपञ्चान-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy