________________
266
'यदि मुनिविनुतायोध्यो हि विश्वम्भरस्त्वं मयि पतितमघानां भारमद्योद्वहस्व । प्रणमभयदायामिन्धिभीतिं यदिस्यात् यदि विभुरपि चेतोदर्पणे मे स्फुरेत् यः
॥ २६९ ॥
अत्र अष्टमबर्णे यतिभङ्गः 'यदि सुदृढमयोध्यानाथविश्वं
भरस्त्वमिति सम्यक्पाठः ।
(xv) क्रियापदहीनमशरीरम् ॥ यथासकृदेव प्रपन्नानां नृणामभयदायकः । प्रपत्रं पातकाद्भीतं किं मां राम दयानिधे
err क्रियापदाभावादशरीरम् । मां राम किमुपेक्षसे इति सम्यक्पाठः ।
अलङ्कारराघवे
(xvi) रसाननुगुणरीतिररीतिकम् । यथा
लोकेषु स्वैरमालोलं क्रूरं पातकपूरुषम् । आन्त्राण्युन्मूल्य परितो जहि राम नृकेसरीन् ॥ २७१ ॥ अत्र रौद्रे मृदुसन्दर्भोऽनुचित इत्यरीतिकम् ।
2
1
यदि मुनिविनुतायोध्यो हि विश्वम्भरस्त्वं इत्यत्र 'हि' इति पदं
अर्थानुसारेण संशोधकेन सङ्कलितः
मिन्दिभीर्ति-म
।। २७० ।।
3 सकृदेव प्रपञ्चान-त