________________
दोषनिरूपणम्
यथा
यथा
'दुरिताच्चकितो राम त्वामहं शरणं गतः । विभीत व सामात्यो दशकण्ठाद्विभीषणः इव
'अत्र दृष्टा [ते] विशेषणादानात् अघिकोपमा ||
विमीत इव संरक्षेति सम्यक् पाठः ॥ (xiii) भनछन्दः 'छन्दोभङ्गः ॥
प्रतिग्रहस्त्वं रघुवरदेव धनं 'प्रतिग्राह्यमपि ... मेव ।
।
"प्रतिग्रहीता भो त्वमेव प्रतिग्रहीतुः कुत एव पापम्
......
अत्र रघुनाथेति गुर्वक्षरप्रयोगाभावात् छन्दोभङ्गः ॥
स एव सम्यक् पाठः ॥
(xiv) यत्रास्थाने यतिभ्रंशः तद्यतिभ्रष्टम् ||
1
3
॥ २६७ ॥
॥ २६८ ॥
दुरिताच्चकितो इत्यारभ्य - यदि मुनि इति पर्यन्तं -त पुस्तके नास्ति
2 ' अत्र दृष्टान्ते' इति पाठः सङ्कलितः
छन्दोभन वचो यत्र तद्द्भग्नछन्द उच्यते ॥
4 मातृकाय त्रुटितमस्ति ।
5 मातृकायां त्रुटितमस्ति ।
265
(प्र. रु. दो. प्र. )