SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम् यथा यथा 'दुरिताच्चकितो राम त्वामहं शरणं गतः । विभीत व सामात्यो दशकण्ठाद्विभीषणः इव 'अत्र दृष्टा [ते] विशेषणादानात् अघिकोपमा || विमीत इव संरक्षेति सम्यक् पाठः ॥ (xiii) भनछन्दः 'छन्दोभङ्गः ॥ प्रतिग्रहस्त्वं रघुवरदेव धनं 'प्रतिग्राह्यमपि ... मेव । । "प्रतिग्रहीता भो त्वमेव प्रतिग्रहीतुः कुत एव पापम् ...... अत्र रघुनाथेति गुर्वक्षरप्रयोगाभावात् छन्दोभङ्गः ॥ स एव सम्यक् पाठः ॥ (xiv) यत्रास्थाने यतिभ्रंशः तद्यतिभ्रष्टम् || 1 3 ॥ २६७ ॥ ॥ २६८ ॥ दुरिताच्चकितो इत्यारभ्य - यदि मुनि इति पर्यन्तं -त पुस्तके नास्ति 2 ' अत्र दृष्टान्ते' इति पाठः सङ्कलितः छन्दोभन वचो यत्र तद्द्भग्नछन्द उच्यते ॥ 4 मातृकाय त्रुटितमस्ति । 5 मातृकायां त्रुटितमस्ति । 265 (प्र. रु. दो. प्र. )
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy