SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ गुणप्रकरणम् १५) अश्लीलार्थकथनमश्लीलम् ॥ यथा सञ्चयं पातकानां स्वम् अनेकजननार्जितम् । राम संहर दावाग्निरिव शुष्केन्धनं वने ॥ २९४ ॥ अत्र सञ्चयशब्दार्थोऽलीलः ॥ १६) देशकालादिविरुद्धं विरुद्धम् ॥ यथा अत्र नालङ्कारान्तरं शङ्कनीयम् । विच्छित्तेरसाबातू । - 18* श्रेयस्कामा वितन्वन्ति पापानि बहुधा जनाः । जानन्ति तव सेवायां दुःखमेव महीतले ।। २९५ ॥ मत्र वस्तुविरोधः ॥ एवं विरोधान्तरमुदाहार्यम् || १७) अतुल्यानां सहनिबन्धने सहचरभ्रष्टम् ॥ यथा 'परस्त्रीस्मरणेनैव नमन्ति समयं बिटाः । रामस्य स्मरणेनैव नयामो दिवसान् वयम् ॥ २९६ ॥ अत्र परस्त्रीस्मरण रामस्मरणयोरतुल्ययोः सह निबन्धनात् सहचरभ्रष्टता ॥ परुषनामक दोषलक्षणं उदाहरणं च नोक्तम् । एवं दोषान्तरमप्युदाहा ॥ 275 परस्त्रीस्मरणेनेह - त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy