Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 297
________________ 248 अलकारराघवे तदवच्छेदकयो'दुर्निर्वचनात् । किश्च किमिदं काव्यदोषलक्षणं किं वा दोषमात्रलक्षणम्। नाद्यः। स्वकृतधर्मकीर्तनादावतिव्याप्तिप्रसङ्गात् । धर्मः क्षरतीति की तैनादिति वचनात् तस्यापि धर्मापकर्षहेतुत्वात् । नेतरः । इतरभेदसाधने भागेऽर्थान्तरापत्तेः। तस्माद्दोषलक्षणं दुर्वचमिति चेदत्रोच्यतेआत्मगणनिष्ठत्वे सति गुणाभावव्यतिरिक्तत्वे सति गुणत्वविरुद्धत्वेनप्रसिद्धधर्माधिकरण दोष इति दोषलक्षणनिष्कर्षः। अत्र गुणेष्वतिव्याप्तिनिगसाय गुणत्वविरुद्धत्वेनेत्युक्तम्। विरुद्धधमा अप्रयुक्तादयः विरुद्धत्व. पदेन सहानवम्थानविवक्षया घटत्वादावतिव्याप्तिानगसाय प्रसिद्धेत्युक्तम् । घटत्वादेर्वस्तुतो गुणत्वविरोधेऽपि तस्वेन प्रसिद्धरभावात् तेन तव्यावृत्तिः । गुणाभावेऽतिव्याप्तिनिरासाय द्वितीयं सत्यन्तं विशेषणम्। जगणरगणादिदोषेष्वतिव्याप्तिनिरासाय गणादिनिष्ठत्वे सतीत्युक्तम् । उपपातकादिदोषेऽति. व्याप्तिनिरासाय आत्मपदम् इति विशेषणोपयोगः। न च गणादिदोषाः काव्यदोषा एवेति न तव्यावृत्यर्थ विशेषणदानम् युक्तमिति वाच्यम् । एतेषां काव्यदोषत्वेन आलङ्कारिकैरपरिगणितत्वात् तत्परिगणितानामेव लक्षणनिर्वच. नौचित्यात् । यद्वा प्रथमसत्यन्तं व्यर्थम् । न च गणदोषेष्वतिव्याप्तिः। तेषामपि काव्यदोषत्वेन तत्पृथक्करणानौचित्यात् । आलङ्कारिकाणां तदपरिगणनं . तु वृत्तशास्त्रसिद्धत्वेन न तु काव्यदोषत्वेन। यथा वेदप्रामाण्यं 'दुर्निर्वच वात्-त * स्वकृतकर्मणि कीर्तनादौ-म 3 धर्मःक्षरति कीत्तनादिति-त * गुणादिनिष्ठत्वे सति

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354