Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute
View full book text
________________
दोषनिरूपणम्
261
अत्र प्रबन्ध्रधमिति विरूपसन्धिः प्रबन्धृपापं हरेति सम्यपाठः(iv) 'शब्दार्थपौनरुक्त्यं पुनरुक्तवाक्यम् ।
यथा
रामनाम्नस्तवध्वस्तमहापातकसन्ततेः। ममोपपातकवातं किं यत्र खोपपातकम् ॥२५८ ॥ अत्र सर्वमपि पौनरुक्त्यमिति शब्दार्थपौनरुक्त्यम् । कियासर्वात्मनार्जितमिति सम्यक् पाठः ॥ (v) विभक्तीनां परस्परान्वये व्याकीर्णे व्याकीर्णम् । यथानेत्रेण भक्त्याभयं नाममुद्रा
हस्तेन कारुण्यरसं दधानः । प्रसीद सौमित्रिमहीसुताम्या
राम क्व मे स्थास्यति पापहारः ॥२५९ ।।
1 शब्चार्थपौनरुक्त्यं पुनरुक्तं वाक्यं यथा--
रामनाम्नस्तबध्वस्तमहापातकसन्ततः। ममोपपातकवातंप्रवलापकीर्तिः-म ' दानमुद्रा३ पापभारः-त

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354