________________
दोषनिरूपणम्
261
अत्र प्रबन्ध्रधमिति विरूपसन्धिः प्रबन्धृपापं हरेति सम्यपाठः(iv) 'शब्दार्थपौनरुक्त्यं पुनरुक्तवाक्यम् ।
यथा
रामनाम्नस्तवध्वस्तमहापातकसन्ततेः। ममोपपातकवातं किं यत्र खोपपातकम् ॥२५८ ॥ अत्र सर्वमपि पौनरुक्त्यमिति शब्दार्थपौनरुक्त्यम् । कियासर्वात्मनार्जितमिति सम्यक् पाठः ॥ (v) विभक्तीनां परस्परान्वये व्याकीर्णे व्याकीर्णम् । यथानेत्रेण भक्त्याभयं नाममुद्रा
हस्तेन कारुण्यरसं दधानः । प्रसीद सौमित्रिमहीसुताम्या
राम क्व मे स्थास्यति पापहारः ॥२५९ ।।
1 शब्चार्थपौनरुक्त्यं पुनरुक्तं वाक्यं यथा--
रामनाम्नस्तबध्वस्तमहापातकसन्ततः। ममोपपातकवातंप्रवलापकीर्तिः-म ' दानमुद्रा३ पापभारः-त