SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 260 अलपकारराघवे पत्र यथा नीलमेघ इति वक्तव्ये मवति यथेत्युक्तेः अर्थक्रमभङ्गः । 'रघुकुलतिलक त्वयि मेचके यथाब्दे' इति सम्यक्पाठः । यत्र शब्दक्रमो भ्रश्यति तत् शब्दक्रमभ्रष्टम् ॥ यथा'हेमनीलाम्बुदाकारी भवन्तौ रामलक्ष्मणौ । निरस्य पातकनातं प्रसन्नौ भवतां मम ॥२५६॥ अत्र नीलाम्बुदहेमाकाराविति वक्तव्ये हेमनीलाम्बुदाकाराविति शब्दक्रममङ्गः ॥ 'नीलाम्बुदस्वर्णरुचाविति' सम्यपाठः । (iii) सन्ध्यभावो वा विपरीतसन्धिर्वा 'विसन्धिः । तत्राद्यो यथाचित्तालवालेऽवतरूनुदीतान् उन्मूलय त्वं मम रामचन्द्र । अर्थेऽति नीचेष्यवेति त्वयालं तथा परं कारय किकरेण ॥२५७ ॥ अत्रानीचे सन्धि. अथवेति सन्ध्यभावः। नीचक्रियायामयवेति सम्यकपाठः अत्र अति नीचेऽथवेति सम्यक्पाठः । द्वितीयो यथा त्वं सुप्रसन्नो विविधप्रवन्ध्र वराय रामचन्द्र लोकेन्यावाशा. श्रुतिकीर्तिभावो भवेति तीव्रप्रवलापकीर्तिः । विसंहितो विरूपो वा यस्य सन्धिः विसन्धि तत् ॥ (१. रु. दो. प्र) ' मातृकायामेव दोषेऽस्ति ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy