________________
दोषनिरूपणम्
259
(i) 'अत्र शब्दशास्त्रहतं वाक्यं शब्दहीनम् ॥ यथा-. चित्ते त्वया सञ्चरता पदाभ्यां
हृतं तमो योगभृतामशेषम् । . न दृश्यते त्वय्यपि राम युक्तं
न बस्ति सूर्येऽपि हृतान्धकारः ॥२५४ ॥ मत्र पदाभ्यां सञ्चरतेति वाक्यदोषोद्भावनया न पददोषशंकावकाशः । समस्तृतीयायुक्तादिति संपूर्वात् तृतीयायुक्ताच्चरतेः आत्मनेपदविधानात् । चलतेति सम्यपाठः।
__ (ii) "क्रमभ्रष्टं द्विविधम् । अर्थक्रमभ्रष्टम् । शब्दक्रमभ्रष्टं चेति । तत्र अर्थक्रमो पत्र भ्रश्यति तदर्थक्रमभ्रष्टम् ॥ यथाअधिवसति ममान्तरङ्गरों
भवति यथा रघुनाथ नीलमेघे । इह समुदितपापरूपताप
स्फुटमुपगच्छति सद्य एव शान्तिम् ॥ ॥२५५ ॥
1 त-त्र ' शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्यते ॥ (प्र.रु. दो. प्र.) 3 समस्तृतीययायुक्तादिति संपूर्वात् तृतीयायुक्ताच्चरतरात्मने
पदविधानात् सञ्चरसीति सम्यक्पाठः-त 4 क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः ॥ (प्र. रु. दो.प्र.)
17.