SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 258 मलकारराघवे पत्र हंसीत्यनेन हिलारूपार्थप्रतीतः विरुद्धमतिकन् ॥ यासीति सम्यक् पाठः। यथा वा भक्तानामघसन्तापं हरसे रघुनन्दन । भवानीपतिरत्युग्रं यथा हालाहलानलम् ॥ २५२ ॥ अत्र भवस्य पत्नी भवानी, तस्याः पतिरिति पार्वत्याः पत्यन्तरप्रतीतेः विरुद्धमतिकृत् । 'पार्वतीपतिरिति सम्यक् पाठः । परुषाक्षरविहितं परुषम् । यथा योगीन्द्रहृदयावास राम मे हृद्गत तमः । त्वत्पादपअनखररुट्त्विक्षुण्ण क्षणात् कुरु ॥२५३ ।। तेजसा शान्तमातनु इति सम्यकपाठः ॥ अथ वाक्यदोषाः प्रदर्श्यन्ते । शब्दहीनक्रमभ्रष्टविसन्धिपुनरुक्तिमव्याकीर्णवाक्यसङ्कीर्णापूर्णवाक्यगमितभिन्नलिङ्गामिभवचनन्यूनोपमाधिकोपमाछन्दोमङ्गत्यतिमष्टाशरीरारीतिकविसर्गलुप्तास्थानसमासवाच्यवर्जित-समाप्तपुनरात्तसम्ब न्धवर्जितपतत्प्रकर्षाधिकपदप्रक्रमभङ्गभेदाच्चतु विंशतिसंख्याकाः ॥ 1 अपर्णापतिरिति' परुष नाम तयत् स्याद्विहितं परुषाक्षरः (प्र. रु. दो. प्र.)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy