SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ दोषनिरूपणम् 257 त्वं राम कल्याणगुणाभिराम क्षेत्राण्यमेध्यानि पुनास्यमूनि । पदारविन्दन्यसनैः पवित्रैः त्वदीयनामस्मरणानुभावः ॥२४९ ॥ अत्रामध्यानीति नरपुरीषप्रतीतेः जुगुप्साकरत्वम् । ___ अत्र क्षेत्राण्यपात्राणीति सम्यक्पाठः। गुणीभूतविधेयम'विमृष्टविधेयांशम् ।। यथा अनेककोटीरपि नाहमेनसा ___ स्फुटं विधायापि बिभेमि किञ्चन । रघुप्रवीराखिलदेवतामणे दयारसापूरितक्भवत्ययम् ॥ २५० ॥ अत्र भवति दयारसापूरितहगिति दयारसापूरितक्त्वं विधेयम् ॥ तस्य उपसर्जनत्वेन अविमृष्टविधेयांशता ॥ दयारसापूरितलोचनेति सम्यक् पाठः । विपरीतार्थधीकर विरुद्धमतिकृत् । यथा चण्डदीधितिमयूखमण्डलं पूर्वपर्वत गुणान्तरं यथा । हंसि रामनिजभक्तमानसं तत्क्षणेन हरसे तमोव्रजम् ॥ २५१ ॥ 1(i) भविमृष्टः प्राधान्येन अनिर्दिष्टः विधेयांशः यत्र तत् . अविमृष्टविधेयांशम्-काव्यप्रकाशः-७ उल्लास: १ विपरीतार्थीर्यस्माद्विरुद्धमतिकृन्मतम् ॥ (प्र. रु. दो. प्र.) महान्तरं यथा-त 17
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy