________________
दोषनिरूपणम्
257
त्वं राम कल्याणगुणाभिराम क्षेत्राण्यमेध्यानि पुनास्यमूनि ।
पदारविन्दन्यसनैः पवित्रैः त्वदीयनामस्मरणानुभावः ॥२४९ ॥ अत्रामध्यानीति नरपुरीषप्रतीतेः जुगुप्साकरत्वम् ।
___ अत्र क्षेत्राण्यपात्राणीति सम्यक्पाठः। गुणीभूतविधेयम'विमृष्टविधेयांशम् ।। यथा
अनेककोटीरपि नाहमेनसा
___ स्फुटं विधायापि बिभेमि किञ्चन । रघुप्रवीराखिलदेवतामणे
दयारसापूरितक्भवत्ययम् ॥ २५० ॥ अत्र भवति दयारसापूरितहगिति दयारसापूरितक्त्वं विधेयम् ॥ तस्य उपसर्जनत्वेन अविमृष्टविधेयांशता ॥
दयारसापूरितलोचनेति सम्यक् पाठः । विपरीतार्थधीकर विरुद्धमतिकृत् । यथा
चण्डदीधितिमयूखमण्डलं पूर्वपर्वत गुणान्तरं यथा । हंसि रामनिजभक्तमानसं तत्क्षणेन हरसे तमोव्रजम् ॥ २५१ ॥
1(i) भविमृष्टः प्राधान्येन अनिर्दिष्टः विधेयांशः यत्र तत्
. अविमृष्टविधेयांशम्-काव्यप्रकाशः-७ उल्लास: १ विपरीतार्थीर्यस्माद्विरुद्धमतिकृन्मतम् ॥ (प्र. रु. दो. प्र.)
महान्तरं यथा-त
17