SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 256 अलङ्कारराघवे 'तथैव चान्तश्रितपातकानां विभक्ततुष्टयै हर दोषमेतम् ॥ २४६ ।। __ अत्र विभक्ततुष्यै हर दोषमेत दोषमन्योन्याश्रयरूपं हरेति वियुक्तवाचकत्वेन प्रसिद्धस्य भक्तपरत्वेन प्रयुक्तत्वात् अन्यार्थत्वम् ॥ भक्ततुष्टथै इति सम्यक् पाठः ॥ १२) अश्लीलं त्रिविधम् । अमङ्गलं 'बीडाकरं जुगुप्साकरश्चेति । i) तत्रामङ्गलं यथा . हर मादृशदासानां राम चेतसि पातकम् । न युज्यते तवोपेक्षा श्राद्धपूजाकृतां नृणाम् ॥ २४७ ॥ अत्र श्राद्धपदममङ्गलम् । अत्र भक्त्या पूजाकृतामिति सम्यक् पाठः ॥ ii) ब्रीडाकरं यथा मनो यन्मैथुनं तत्र सीतया सहितस्य ते। जातु स्मरति तत्पापं क्षणाईदह्यते भवान् ॥ २४८ ।। अत्र मैथुनमित्यनेन सुरतप्रतीतेः ब्रीडाकरत्वम् ।। मनो यत्प्रणिनामिति सम्यक् पाठः । iii) जुगुप्साकरं यथा 1 तयैव: वीलाकर-म
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy