Book Title: Alankar Raghavam Part 01
Author(s): Yajneshwar Dikshit, T V Sathynarayana
Publisher: Oriental Research Institute

View full book text
Previous | Next

Page 311
________________ अलकारराघवे - अत्र नेत्रेण कारुण्यरसं दधानः हस्तेन 'अभयदानमुद्रां दधानः इत्यन्वयः। नेत्रहस्तशब्दयो।परीत्येन प्रक्षेपः (vi) वाक्यान्तरपदसङ्कीर्ण वाक्यसङ्कीर्णम् । . यथा 'पुण्यं यशो यस्य पुनाति काशी पाषाणमेकं परितत्रिलोकीम्। पादाब्जतीर्थ हृदयं पुनातु देवो मदीयस्य पदारविन्दम् ॥ २६० ॥ अत्र यम्य पादाब्जतीर्थ काशी पुनाति यस्य पुण्यं यशः त्रिलोकी पुनाति यस्य पदारविन्दमेकं पाषाणं पुनाति स देवो रामो मदीयं हृदयं पुनाविति बहुवाक्यस्थपदानां सङ्कीर्णता ॥ पुनाति काशीमपि यत्पदाम्बु यशो मदीयं भुवनत्रयं च । शिलां च दुश्शीलतमा यदधिः पुनातु रामस्स ममान्तरङ्गम् ॥ २६१ ।। इति सम्यक् पाठः॥ (vii) यत्र क्रियान्वयो न सम्पूर्णः तत् अपूर्णम् ।। यथा 1 अभयमुद्रा दधानः-म १ वाक्यान्तरपदैः कीर्ण वाक्यसङ्कीर्णमुच्यते ॥ (प. रु. दो. प्र.) • अपूर्ण तद्भवेद्यत्र न सम्पूर्णो क्रियान्वयः (प्र. रु. दो. प्र.)

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354