SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 242 एवं रसान्तरसङ्करोऽपि यथासम्भवमृह्यः । ननु रसमङ्कराङ्गीकारे प्रधानयोरुभयोरपि रसयोर्वाक्यार्थत्वे नार्थ भेदाद्वाक्य भेदस्स्यादिति चेन्मैवम् । अन्यरसस्य तदङ्गत्वेन अनुप्रवेशादुभयोः प्राधान्याभावात् । तदुक्तम् भावप्रकाशे— अलङ्कार राघवे 'रसाः कार्यवशात् सर्वे मिलन्त्येव परस्परम् । प्रथमं यो रसः ख्यातस्तत्प्रधानो भविष्यति ॥ इति । एकस्य रसस्य प्रधानत्वे नन्वङ्गभूतो रसः चमत्कारं प्राप्नोति न वा ? : 'नान्त्यः । रसत्वव्याघातात् । नेतरः । रसत्वेन अङ्गत्वासम्भवात् । तस्मादयुक्तं रसअङ्गभूतरसस्य चमत्कारसम्भवेऽपि रसान्तरोपस्कारक सकर इति चेत् न । त्वेन अङ्गत्वाङ्गीकारात् । तदुक्तम् गुणः कृतात्मसंस्कारः प्रधानमनुरज्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तत ॥ 1 भावप्रकाशने षष्ठोऽधिकारः इति । अत एव विरोधिनोरपि रसयोः कविप्रोढोक्तिबलेन एकत्र समावेशो न विरुद्धः । अत्र शृङ्गारः सौ वीरभयानको रौद्राद्भुतौ हास्यकरुणौ 3 2 नाद्य म 3 (i) शृङ्गारबी मस्सरसौ तथा वीरभयानको । रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥ (शृङ्गारतिलके)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy