________________
242
एवं रसान्तरसङ्करोऽपि यथासम्भवमृह्यः ।
ननु रसमङ्कराङ्गीकारे प्रधानयोरुभयोरपि रसयोर्वाक्यार्थत्वे
नार्थ भेदाद्वाक्य भेदस्स्यादिति चेन्मैवम् । अन्यरसस्य तदङ्गत्वेन अनुप्रवेशादुभयोः प्राधान्याभावात् ।
तदुक्तम् भावप्रकाशे—
अलङ्कार राघवे
'रसाः कार्यवशात् सर्वे मिलन्त्येव परस्परम् । प्रथमं यो रसः ख्यातस्तत्प्रधानो भविष्यति ॥ इति ।
एकस्य रसस्य प्रधानत्वे
नन्वङ्गभूतो रसः चमत्कारं प्राप्नोति न वा ? : 'नान्त्यः । रसत्वव्याघातात् । नेतरः । रसत्वेन अङ्गत्वासम्भवात् । तस्मादयुक्तं रसअङ्गभूतरसस्य चमत्कारसम्भवेऽपि रसान्तरोपस्कारक
सकर इति चेत् न । त्वेन अङ्गत्वाङ्गीकारात् ।
तदुक्तम्
गुणः कृतात्मसंस्कारः प्रधानमनुरज्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तत ॥
1 भावप्रकाशने षष्ठोऽधिकारः
इति । अत एव विरोधिनोरपि रसयोः कविप्रोढोक्तिबलेन एकत्र समावेशो न विरुद्धः । अत्र शृङ्गारः सौ वीरभयानको रौद्राद्भुतौ हास्यकरुणौ
3
2
नाद्य म
3
(i) शृङ्गारबी मस्सरसौ तथा वीरभयानको ।
रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥
(शृङ्गारतिलके)